एकः Mini Air Cooler , प्रायः व्यक्तिगतवायुशीतलं वा पोर्टेबलवाष्पीकरणं कूलरं वा इति उच्यते, लघुस्थानानि शीतलं कर्तुं विनिर्मितं संकुचितं ऊर्जा-कुशलं च यन्त्रम् अस्ति पारम्परिकवातानुकूलकानां विपरीतम्, लघुवायुशीतलकाः वाष्पीकरणप्रक्रियायाः उपयोगं कुर्वन्ति येन वायुस्य तापमानं न्यूनीकर्तुं शक्यते । एते यन्त्राणि सामान्यतया लघु, पोर्टेबल, तथा च उपयोगाय सुलभानि भवन्ति, येन तेषां कृते स्थायीस्थापनस्य आवश्यकतां विना विशिष्टक्षेत्रं शीतलं कर्तुं इच्छन्तीनां व्यक्तिनां कृते आकर्षकः विकल्पः भवति
मिनी एयर कूलर वाष्पीकरण शीतलन के सिद्धान्त पर कार्य करती हैं। यन्त्रे जलटङ्कः, प्रशंसकः, शीतलनपट्टिका च भवति । अत्र कथं कार्यं करोति इति चरण-प्रति-विच्छेदः अस्ति:
जलस्य टङ्कः - उपयोक्ता जलस्य टङ्कं शीतलजलेन वा हिमेन वा पूरयति । केषाञ्चन उन्नतमाडलानाम् एकः विकल्पः भवितुम् अर्हति यत् वर्धितशीतलीकरणार्थं ICE packs योजयितुं शक्यते ।
शीतलनपट्टिका : टङ्कतः जलं शीतलीकरणपट्ट्या अवशोष्यते। इदं पट्टिका सामान्यतया एकस्य सामग्रीयाः निर्मितं भवति यत् आर्द्रतां सम्यक् धारयति, यथा सेल्युलोजम् ।
प्रशंसक: प्रशंसकः परितः वातावरणात् उष्णवायुना आकर्षयति तथा च आर्द्रशीतलनपट्टिकाद्वारा तत् पारयति। यथा यथा उष्णवायुः पट्टिकाद्वारा गच्छति तथा तथा जलं वाष्पीकरणं करोति, प्रक्रियायां वायुतः तापं अवशोषयति ।
शीतलवायुः : ततः पंखा शीतलं वायुम् कक्षे बहिः विस्फोटयति, परिवेशस्य तापमानं न्यूनीकरोति।
इयं प्रक्रिया पारम्परिकवातानुकूलनप्रणालीनां तुलने अत्यन्तं ऊर्जा-कुशलता अस्ति, यतः सा शीतलक-संपीडक-योः अपेक्षया वाष्पीकरणस्य प्राकृतिक-प्रक्रियायाः उपरि निर्भरं भवति
कक्षस्य शीतलीकरणे लघुवायुशीतलतायाः प्रभावशीलता अनेककारकेषु निर्भरं भवति, यत्र कक्षस्य परिमाणं, परिवेशस्य तापमानं, आर्द्रतास्तरः च सन्ति अत्र केचन प्रमुखबिन्दवः विचारणीयाः सन्ति:
कक्षस्य आकारः : लघुवायुशीतलकाः लघुमध्यम-आकारस्य कक्षेषु सर्वोत्तमरूपेण उपयुक्ताः भवन्ति । ते शय्यागृहेषु, कार्यालयेषु, लघुजीवनस्थानेषु वा व्यक्तिगतप्रयोगाय आदर्शाः सन्ति । बृहत्तरक्षेत्राणां कृते इष्टशीतलीकरणप्रभावं प्राप्तुं बहुविध-एककानां आवश्यकता भवितुम् अर्हति ।
परिवेशतापमानम् : शुष्क-उष्ण-जलवायु-क्षेत्रेषु लघु-वायु-शीतलकाः सर्वाधिकं प्रभाविणः भवन्ति । उच्चार्द्रतायुक्तेषु क्षेत्रेषु शीतलीकरणप्रभावः न्यूनः भवितुम् अर्हति, यतः वायुः पूर्वमेव आर्द्रतायाः सह संतृप्तः भवति, वाष्पीकरणस्य गतिं न्यूनीकरोति
आर्द्रता स्तरः : यथा उक्तं, वाष्पीकरणीयशीतलकाः न्यून-आश्चर्य-वातावरणेषु सर्वोत्तमरूपेण कार्यं कुर्वन्ति । उच्च-अति-शृगाल-स्थितौ वायु-स्य अतिरिक्त-आर्द्रता-अवशोषणस्य क्षमता सीमितं भवति, यत् यन्त्रस्य शीतलीकरण-प्रदर्शनं न्यूनीकर्तुं शक्नोति ।
वायुसञ्चारः : लघुवायुशीतलस्य इष्टतमप्रदर्शनार्थं समुचितवायुसञ्चारः महत्त्वपूर्णः अस्ति । मुक्तजालकस्य वा द्वारस्य वा समीपे शीतलतरं स्थापयित्वा वायुप्रवाहस्य उन्नयनं कर्तुं शीतलीकरणप्रभावं वर्धयितुं च साहाय्यं कर्तुं शक्यते ।
अनुरक्षणम् : नियमितं रखरखावम्, यथा शीतलीकरणपट्टिकायाः स्वच्छता जलस्य टङ्कस्य पुनः पूरणं च, यन्त्रं कुशलतया कार्यं करोति इति सुनिश्चितं कर्तुं अत्यावश्यकम् अस्ति रखरखावस्य उपेक्षा करणेन शीतलीकरणप्रदर्शनस्य न्यूनता भवति तथा च शीतलीकरणपैडस्य ढालस्य वा जीवाणुवृद्धेः कारणेन सम्भाव्यस्वास्थ्यविषयाणां च न्यूनता भवति
निष्कर्षतः, लघुवायुशीतलः एकं कक्षं प्रभावीरूपेण शीतलं कर्तुं शक्नोति, विशेषतः शुष्केषु उष्णजलवायुषु च। परन्तु तस्य कार्यप्रदर्शनं कक्षस्य आकारः, परिवेशतापमानं, आर्द्रतास्तरः इत्यादिभिः कारकैः प्रभावितः भवति । ये ऊर्जा-कुशलं पोर्टेबल-शीतलीकरण-समाधानं च अन्विष्यन्ते तेषां कृते लघु-वायु-कूलरः व्यावहारिकः विकल्पः भवितुम् अर्हति ।