Evaporative Air Coolers , दलदलशीतलक इति अपि ज्ञायते, पारम्परिकवातानुकूलनप्रणालीनां कृते एकः व्यय-प्रभावी तथा पर्यावरण-अनुकूलः विकल्पः अस्ति शीतलक-संपीडक-उपयोगं कुर्वन्तः पारम्परिक-वातानुकूलकाः विपरीतम्, वाष्पीकरणीय-वायु-शीतलकाः वायु-शीतलीकरणार्थं वाष्पीकरण-प्राकृतिक-प्रक्रियायाः उपयोगं कुर्वन्ति एतेन ते आन्तरिक-बाह्य-स्थानानां शीतलीकरणाय ऊर्जा-कुशल-विकल्पः भवन्ति, विशेषतः शुष्क-शुष्क-जलवायु-क्षेत्रेषु ।
एकस्मिन् वाष्पीकरणीयः वायुशीतलः प्रशंसकः, जलजलाशयः, शीतलनपट्टिकाः च सन्ति । प्रशंसकः शीतलीकरणपट्टिकाद्वारा पर्यावरणात् उष्णवायुम् आकर्षयति, ये जलजलाशयेन आर्द्राः भवन्ति । यथा यथा उष्णवायुः आर्द्रपट्टिकाभिः गच्छति तथा तथा जलं वाष्पीकरणं करोति, तापं अवशोषयति, वायुतापमानं च न्यूनीकरोति । ततः शीतलतरं आर्द्रवायुः जीवनस्थाने प्रसारितः भवति, येन स्फूर्तिदायकं आरामदायकं च वातावरणं प्राप्यते ।
वाष्पीकरणीयवायुशीतलकानां कार्यसिद्धान्तः जलवाष्पीकरणस्य प्राकृतिकप्रक्रियायाः आधारेण भवति । यदा जलं वाष्पं करोति तदा सः परितः वायुतः तापं अवशोषयति, यस्य परिणामेण शीतलीकरणप्रभावः भवति । अस्माकं शरीरस्य स्वेदेन यथा शीतलं भवति तथा एषा प्रक्रिया सदृशी अस्ति ।
अत्र वाष्पीकरणीयवायुशीतलकाः कथं कार्यं कुर्वन्ति इति चरण-बार-विच्छेदः अस्ति:
वायुसेवनम् : वाष्पीकरणीयवायुशीतले प्रशंसकः बहिः वातावरणात् उष्णवायुः एककरूपेण आकर्षयति ।
जलसंतृप्तिः : उष्णवायुः शीतलीकरणपट्टिकाभिः गच्छति, ये जलाशयात् जलेन संतृप्ताः भवन्ति । शीतलीकरणपट्टिकाः वाष्पीकरणार्थं पृष्ठीयक्षेत्रं अधिकतमं कर्तुं निर्मिताः सन्ति ।
वाष्पीकरण प्रक्रिया : यथा यथा उष्णवायुः आर्द्रशीतलीकरणपट्टिकाभिः प्रवहति तथा तथा जलं वाष्पीकरणं करोति, वायुतः तापं अवशोषयति । एषा प्रक्रिया वायुतापमानं न्यूनीकरोति, तस्याः आर्द्रतां च वर्धयति ।
शीतलवायुसञ्चारः : शीतलतरः, आर्द्रवायुः ततः प्रशंसकेन जीवनस्थाने उड्डीयते, आरामदायकं ताजगीदायकं च वातावरणं प्रदाति।
इदं महत्त्वपूर्णं यत् शुष्क-उष्ण-जलवायु-क्षेत्रेषु वाष्पीकरणीय-वायु-शीतलकाः सर्वाधिकं प्रभावी भवन्ति । उच्चार्द्रतायुक्तेषु क्षेत्रेषु शीतलीकरणदक्षता न्यूनीभवितुं शक्यते, यतः वायुः पूर्वमेव आर्द्रतायाः संतृप्तः भवति, येन जलस्य वाष्पीकरणं कठिनं भवति
वाष्पात्मकवायुशीतलकाः पारम्परिकवातानुकूलनप्रणालीषु अनेकाः लाभाः प्रददति, येन ते अनेकेषां गृहस्वामीनां व्यवसायानां च कृते लोकप्रियं विकल्पं कुर्वन्ति अत्र केचन मुख्यलाभाः सन्ति-
ऊर्जा-दक्षता : वाष्पीकरणीय-वायु-शीतलकानां महत्त्वपूर्ण-लाभानां मध्ये एकः तेषां ऊर्जा-दक्षता अस्ति । ते पारम्परिकवातानुकूलकानां तुलने महत्त्वपूर्णतया न्यूनविद्युतम् उपभोगयन्ति, यतः ते ऊर्जा-गहन-संपीडकानां, शीतलक-द्रव्याणां च उपरि न अवलम्बन्ते एतेन ऊर्जा-बिलेषु, विशेषतः उष्ण-ग्रीष्म-मासेषु, पर्याप्त-बचतम् उत्पन्नं कर्तुं शक्यते ।
पर्यावरण-सौहृदः : वाष्पीकरणीय-वायु-शीतलकाः पर्यावरण-अनुकूल-शीतलीकरण-समाधानम् अस्ति । ते जलं शीतलीकरणमाध्यमरूपेण उपयुञ्जते, यत् प्राकृतिकं नवीकरणीयं च संसाधनम् अस्ति । अतिरिक्तरूपेण, ते हानिकारकं ग्रीनहाउस-वायुः न उत्सर्जयन्ति वा ओजोन-क्षमशील-शीतलक-द्रव्याणां उपयोगं न कुर्वन्ति, येन ते पर्यावरण-सचेतन-ग्राहकानाम् कृते स्थायि-विकल्पं कुर्वन्ति |.
व्यय-प्रभावी : वाष्पीकरणीयवायुशीतलकस्य क्रयणस्य स्थापनस्य च प्रारम्भिकव्ययः सामान्यतया पारम्परिकवातानुकूलनप्रणाल्याः अपेक्षया न्यूनः भवति अपि च, निम्न ऊर्जा-उपभोगः परिचालन-व्ययस्य न्यूनीकरणं कृत्वा अनुवादयति, येन वाष्पीकरणीय-वायु-शीतलकाः दीर्घकालं यावत् व्यय-प्रभावि-शीतलन-विकल्पं कुर्वन्ति
वायुगुणवत्तायाः उन्नतिः : वाष्पीकरणीयवायुशीतलकाः रजः, परागः, अन्ये वायुवाहककणाः च फ़िल्टर कृत्वा इण्डोर एयर गुणवत्तां सुधरितुं शक्नुवन्ति यतः वायुः शीतलीकरणपट्टिकाभिः गच्छति आर्द्रता वर्धिता श्वसनविषयाणि शुष्कत्वचां च निवारणे अपि सहायकं भवितुम् अर्हति, येन स्वस्थं जीवनं वातावरणं प्राप्यते ।
सुलभस्थापनं, अनुरक्षणं च : वाष्पीकरणीयवायुशीतलकानां स्थापनं, परिपालनं च तुल्यकालिकरूपेण सुलभं भवति । तेषु जटिलनलिककार्यस्य वा व्यावसायिकस्थापनस्य वा आवश्यकता नास्ति, तथा च नियमितरूपेण परिपालनं शीतलीकरणपट्टिकानां स्वच्छता जलजलाशयस्य पुनः पूरणं च भवति एषा सरलता तान् सुलभं च उपद्रव-मुक्तं च समाधानं करोति ।
बहुमुख्यता: वाष्पीकरणीयवायुशीतलकाः बहुमुखी भवन्ति तथा च गृहाणि, कार्यालयानि, गोदामाः, बहिः स्थानानि च समाविष्टानि विविधसेटिंग्स् मध्ये उपयोक्तुं शक्यन्ते पोर्टेबल मॉडल् अपि उपलभ्यन्ते, येन उपयोक्तारः आवश्यकतानुसारं एकस्मात् कक्षात् अन्यस्मिन् कक्षे शीतलतरं स्थानान्तरयितुं शक्नुवन्ति ।
निष्कर्षतः, वाष्पीकरणीय वायुशीतलकाः एकः प्रभावी कुशलः च शीतलीकरणसमाधानः भवति, विशेषतः शुष्क-शुष्क-जलवायुषु ते ऊर्जा-दक्षता, पर्यावरण-मैत्री, व्यय-प्रभावशीलता, वायु-गुणवत्तायाः उन्नतिः, स्थापनायाः, अनुरक्षणस्य च सुगमता च समाविष्टानि असंख्यानि लाभाः प्रददति यद्यपि ते सर्वेषां जलवायुनां कृते उपयुक्ताः न भवेयुः तथापि वाष्पीकरणीयवायुशीतलाः अनेकेषु परिस्थितिषु आरामदायकं ताजगीं च दातुं शक्नुवन्ति । यदि भवान् तापं ताडयितुं स्थायि-बजट-अनुकूल-मार्गं अन्विष्यति तर्हि वाष्पीकरणीयः वायु-कूलरः भवतः कृते सम्यक् विकल्पः भवितुम् अर्हति ।