यथा यथा वैश्विकजलवायुः उष्णतरः भवति तथा तथा शीतलीकरणसमाधानं न पुनः विलासिता अपितु आवश्यकता भवति । पारम्परिकवातानुकूलनव्यवस्थाः, प्रभाविणः भवन्ति चेदपि उच्च ऊर्जायाः व्ययस्य पर्यावरणस्य च चिन्ताभिः सह आगच्छन्ति । वायुशीतलाः तु अधिकं पर्यावरण-अनुकूलं, व्यय-प्रभावी च विकल्पं प्रददति । ऊर्जा-बिलानि वा पर्यावरणीय-पदचिह्नानि वा महत्त्वपूर्णतया वर्धयित्वा विना शीतलीकरणस्य क्षमतायाः कारणात् एतानि उपकरणानि आवासीय-व्यापारिक-सेटिंग्स्-द्वयोः लोकप्रिय-विकल्पाः भवन्ति
परन्तु वायुशीतलकाः कथं सम्यक् कार्यं कुर्वन्ति, ते च किमर्थम् एतावन्तः व्यापकरूपेण स्वीकृताः भवन्ति? वायुशीतलकानां कार्यक्षमतायां लाभेषु च गभीरं गोतां कुर्मः।
वायुशीतलकाः वाष्पीकरणशीतलीकरणस्य सिद्धान्ते कार्यं कुर्वन्ति, एषा प्राकृतिकप्रक्रिया या वायुं शीतलं कर्तुं शताब्दशः प्रयुक्ता अस्ति । अस्मिन् प्रक्रियायां परितः वातावरणात् तापं शोषयितुं जलस्य वाष्पीकरणं भवति, येन तापमानं प्रभावीरूपेण न्यूनीकरोति ।
अत्र प्रक्रिया कथं कार्यं करोति:
जलशोषणम् : वायुशीतलकाः शीतलीकरणपट्टिकाभिः सुसज्जिताः भवन्ति ये जले सिक्ताः भवन्ति । एते पट्टिकाः जलवाष्पीकरणार्थं पृष्ठीयक्षेत्रं अधिकतमं कर्तुं निर्मिताः सन्ति ।
वायुप्रवाहः : वायुशीतलस्य अन्तः एकः प्रशंसकः परितः वातावरणात् उष्णवायुना आकर्षयति। यथा यथा वायुः आर्द्रशीतलीकरणपट्टिकाभिः गच्छति तथा तथा पट्टिकासु जलं वाष्पीकरणं करोति, यत् क्रमेण वायुतः तापं अवशोषयति ।
शीतलवायुविमोचनम् : इदानीं-शीतलवायुः कक्षे धक्कायते, पर्यावरणस्य तापमानं न्यूनीकरोति।
इयं पद्धतिः सरलतया तथापि प्रभावी अस्ति, तथा च एषा तापमानं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, येन पर्यावरणं रसायनशीतलीकरणस्य आवश्यकतां विना अधिकं आरामदायकं भवति
कस्यचित् घटकानां अवगमनम् . एयर कूलरः कथं कार्यं करोति इति प्रशंसितुं साहाय्यं करोति तथा च एतत् किमर्थं प्रभावी शीतलीकरणसमाधानम् अस्ति। वायुशीतलस्य मुख्यभागाः अन्तर्भवन्ति ।
जलस्य टङ्की : जलस्य टङ्की एकः अत्यावश्यकः घटकः अस्ति यत्र वाष्पीकरणीयशीतलीकरणप्रक्रियायाः कृते जलं संगृह्यते । बृहत्तर-टङ्काः नित्यं पुनःपूरणस्य आवश्यकतां विना दीर्घतर-सञ्चालनस्य अनुमतिं ददति ।
प्रशंसकः : प्रशंसकः परितः अन्तरिक्षतः उष्णवायुम् आकर्षयितुं आर्द्रशीतलनपट्टिकाद्वारा च धक्कायितुं उत्तरदायी भवति। वाष्पीकरणार्थं आवश्यकं वायुप्रवाहं सुनिश्चित्य अस्य महत्त्वपूर्णा भूमिका भवति ।
शीतलन-पट्टिकाः : एते पट्टिकाः प्रायः सेल्युलोज, एस्पेन्, अथवा सिंथेटिक-तन्तु इत्यादिभिः सामग्रीभिः निर्मिताः भवन्ति, येन जलं शीघ्रं वाष्पीकरणं भवति । तेषां उच्चपृष्ठक्षेत्रं भवति, यत् शीतलीकरणदक्षतां वर्धयितुं साहाय्यं करोति । पैड्स् स्वच्छं कृत्वा समय-समयेन प्रतिस्थापनीयाः येन यूनिट् प्रभावीरूपेण सुनिश्चितं भवति ।
एतेषु प्रत्येकं घटकं वातावरणे तापमानं न्यूनीकर्तुं वायुगुणवत्तां च सुदृढां कर्तुं सामञ्जस्यरूपेण कार्यं करोति, एकं शीतलीकरणसमाधानं प्रदाति यत् ऊर्जा-कुशलं प्रभावी च भवति
पारम्परिकवातानुकूलन-एककानां तुलने वायु-शीतलकाः प्रायः स्वस्य न्यूनतम-पर्यावरण-प्रभावस्य कृते प्रशंसिताः भवन्ति । अत्र किमर्थं : १.
प्राकृतिकसंसाधनम् : वायुशीतलकाः केवलं वायुजलस्य उपयोगं कुर्वन्ति येन अन्तरिक्षं शीतलं भवति । शीतलकस्य आवश्यकता नास्ति, ये प्रायः पर्यावरणाय हानिकारकाः भवन्ति । एतेन वायुशीतलकाः वातानुकूलकानां तुलने पर्यावरण-अनुकूलः विकल्पः भवन्ति, ये वैश्विक-तापने योगदानं दातुं शक्नुवन्ति रासायनिक-शीतलक-द्रव्येषु निर्भराः भवन्ति
ऊर्जा-उपभोगः : वायु-शीतलकाः पारम्परिक-वातानुकूलन-एककानां अपेक्षया महत्त्वपूर्णतया न्यून-ऊर्जा-उपभोगं कुर्वन्ति । यतः ते जलवाष्पीकरणस्य प्राकृतिकप्रक्रियायाः उपरि अवलम्बन्ते, ते दूरं न्यूनविद्युत् उपयुञ्जते । एतेन ते अधिकस्थायी विकल्पः भवन्ति, विशेषतः तेषु क्षेत्रेषु यत्र विद्युत्-उपभोगः चिन्ताजनकः अस्ति ।
लागत-प्रभावी : तेषां न्यून ऊर्जा-उपभोगस्य कारणात् वायु-शीतलकाः अपि अधिकं व्यय-प्रभाविणः भवन्ति, येन ते स्वस्य उपयोगिता-बिलानि न्यूनीकर्तुं प्रेक्षमाणानां कृते लोकप्रियं विकल्पं कुर्वन्ति
यद्यपि ते पूर्णतया पर्यावरणीयप्रभावात् मुक्ताः न सन्ति तथापि वायुशीतलकानां ऊर्जा-कुशलता-प्रकृतिः तान् दीर्घकालं यावत् अधिकं स्थायि-विकल्पं करोति
वायुशीतलकाः विशिष्टवातावरणानां, परिस्थितिषु च आदर्शाः भवन्ति । अत्र केचन परिदृश्याः सन्ति यत्र वायुशीतलकाः उत्कृष्टाः सन्ति:
शुष्कजलवायुः : न्यूनार्द्रतायुक्तेषु क्षेत्रेषु वायुशीतलकाः अधिकतया प्रभाविणः भवन्ति । शुष्कजलवायुषु ते वायुं प्रभावीरूपेण शीतलं कर्तुं शक्नुवन्ति यतोहि वाष्पीकरणप्रक्रियायाः वर्धनं भवति यदा वायुना आर्द्रता न्यूना भवति
इण्डोर तथा बाहरी उपयोग : इनडोर तथा बाहरी स्थानों में वायु कूलर का उपयोग किया जा सकता है। आन्तरिकप्रयोगाय ते शीतलीकरणकक्षस्य, कार्यालयस्य, अथवा विशालानां हॉलानाम् अपि कृते परिपूर्णाः सन्ति । बहिः, ते विवाह-महोत्सव-आदिषु आयोजनेषु, विशेषतः मुक्त-वायु-स्थलेषु इत्यादिषु आयोजनेषु आरामं दातुं शक्नुवन्ति ।
आवासीय एवं वाणिज्यिक स्थान : वायु कूलर बहुमुखी होते हैं, जिससे उनके गृह एवं व्यवसायों के लिए उपयुक्त होते हैं। आवासीयस्थानेषु तेषां उपयोगः शय्यागृहेषु, वासगृहेषु, पाकशालासु वा कर्तुं शक्यते । कार्यालयेषु, कैफे-गोदामेषु इत्यादिषु वाणिज्यिकस्थानेषु वायुशीतलाः आरामदायककार्यवातावरणं स्थापयितुं साहाय्यं कुर्वन्ति ।
आयोजनानि अस्थायीस्थानानि च : बहिः आयोजनानां वा अस्थायीस्थानानां वा कृते वायुशीतलकाः महता तथा बोझिलवातानुकूलनप्रणालीनां आवश्यकतां विना शीघ्रमेव आरामदायकं वातावरणं निर्मातुम् अर्हन्ति ते अपि पोर्टेबल भवन्ति, येन ते आवश्यकतानुसारं परिभ्रमणं सुलभं कुर्वन्ति।
वायुशीतलकाः यद्यपि अनेकाः लाभाः प्रददति, ते अपि कतिपयानि सीमानि सह आगच्छन्ति:
आर्द्रता संवेदनशीलता : एयर कूलर शुष्क वातावरण में सबसे अच्छा काम करता है। उच्चार्द्रतायुक्तेषु क्षेत्रेषु वाष्पीकरणप्रक्रिया न्यूना प्रभावी भवति, यस्य अर्थः अस्ति यत् वायुशीतलकाः पर्याप्तं शीतलीकरणं न ददति । एतादृशेषु क्षेत्रेषु वातानुकूलकः अधिकं प्रभावी भवेत् ।
अत्यन्तं तापः : वायुशीतलाः अत्यन्तं उष्णस्थितौ एवम् प्रभाविणः न भवन्ति, विशेषतः यदा तापमानं 40°C (104°F) अधिकं भवति । एतादृशेषु सति पर्याप्तशीतलीकरणार्थं वातानुकूलकस्य आवश्यकता भवेत् ।
रखरखाव : एयर कूलर इष्ट रूप से कार्य कर रहे हैं सुनिश्चित करने के लिए नियमित रखरखाव आवश्यक है। जलस्य टङ्कस्य नियमितरूपेण पुनः पूरितव्यं, शीतलीकरणपट्टिकानां स्वच्छता वा प्रतिस्थापनीया वा येन ढालस्य वा जीवाणुस्य वा वृद्धिः न भवेत् ।
निष्कर्षतः, वायुशीतलकाः आवासीय-व्यापारिक-स्थानयोः शीतलीकरणाय एकं कुशलं, पर्यावरण-अनुकूलं, व्यय-प्रभावी च समाधानं प्रदान्ति वाष्पीकरणशीतलनस्य प्राकृतिकप्रक्रियायाः उपयोगेन वायुशीतलकाः हानिकारकरसायनानाम् अथवा अत्यधिक ऊर्जा-उपभोगस्य आवश्यकतां विना तापमानं न्यूनीकरोति यद्यपि ते शुष्कजलवायुषु सर्वाधिकं प्रभाविणः सन्ति तथा च उच्च-आश्चततासु अथवा अत्यन्तं तापस्थितौ सीमाः भवितुम् अर्हन्ति तथापि तेषां पर्यावरणीयलाभाः, न्यून ऊर्जा-उपभोगः च तेषां कृते तेषां लोकप्रियः विकल्पः भवति गृहेषु, कार्यालयेषु, बहिः आयोजनेषु वा, वायुशीतलकाः तापं ताडयितुं आरामदायकं वातावरणं च स्थापयितुं व्यावहारिकं मार्गं प्रददति।
यदि भवान् स्थायि-ऊर्जा-कुशल-शीतलीकरण-समाधानं अन्विष्यति, तर्हि वायु-कूलरः एव भवितुम् अर्हति यत् भवान् अधिकं आरामदायकं स्थानं निर्मातुं आवश्यकं भवेत्, सर्वं, स्वस्य पर्यावरणीय-पदचिह्नं न्यूनीकरोति च |.