Please Choose Your Language
किं वायुशीतलाः वास्तवमेव कार्यं कुर्वन्ति ?
You are here: गृहम्‌ » ब्लॉग 1 . » किं वायुशीतलकाः वास्तवमेव कार्यं कुर्वन्ति?

किं वायुशीतलाः वास्तवमेव कार्यं कुर्वन्ति ?

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
काकाओ साझेदार बटन 1 .
स्नैपचैट साझाकरण बटन .
This Sharing बटन साझा करें .

यथा यथा ग्रीष्मकालस्य मासाः आगच्छन्ति तथा तथा शीतलीकरणसमाधानस्य मागः वर्धते । उपलब्धानां अनेकविकल्पानां मध्ये वायुशीतलकानां ऊर्जा-कुशल-शीतलीकरण-विधिः, किफायती-क्षमता च इति कारणेन वायु-शीतलकाः महत्त्वपूर्णं लोकप्रियतां प्राप्तवन्तः तथापि, बहवः सम्भाव्यक्रेतारः अद्यापि स्वस्य प्रभावशीलतायाः विषये प्रश्नाः सन्ति। किं वायुशीतलाः वास्तवमेव कार्यं कुर्वन्ति ? किं ते वातानुकूलकानां व्यवहार्यः विकल्पः अस्ति ? अस्मिन् ब्लोग् मध्ये वयं अन्वेषयामः यत् एयर कूलरः कथं कार्यं करोति, तेषां लाभाः सीमाः च, तथा च ते अन्येषां शीतलीकरणसमाधानस्य सह कथं तुलनां कुर्वन्ति, येन भवन्तः निर्धारयितुं साहाय्यं कुर्वन्ति यत् ते भवतः आवश्यकतानां कृते समीचीनः विकल्पः अस्ति वा इति।


वायुशीतलः कः ?

वायुशीतलः, वाष्पीकरणीयशीतलः अथवा दलदलशीतलः इति अपि ज्ञायते, वाष्पीकरणप्रक्रियायाः माध्यमेन वायुशीतलीकरणार्थं निर्मितं यन्त्रम् अस्ति वातानुकूलकानां विपरीतम्, ये तापमानं न्यूनीकर्तुं शीतलकद्रव्याणां उपयोगं कुर्वन्ति, वायुशीतलकाः जलवाष्पीकरणस्य प्राकृतिकशीतलीकरणप्रक्रियायाः उपरि निर्भराः भवन्ति यथा यथा उष्णशीतलनपट्टिकाभिः उष्णवायुः आकृष्टः भवति तथा तथा जलं वाष्पीकरणं करोति, वायुस्य तापमानं कक्षे उड्डीयमानस्य पूर्वं वायुस्य तापमानं न्यूनीकरोति

एतेन वायुशीतलकानां शीतलीकरणस्थानानां कृते पर्यावरणीयरूपेण अनुकूलः विकल्पः भवति, यतः तेषां हानिकारकरसायनस्य आवश्यकता नास्ति तथा च पारम्परिकवातानुकूलन-एककानां अपेक्षया विद्युत्-उपभोगः न्यूनः भवति


वायुशीतलकानां प्रकाराः .

वायुशीतलकाः विविधविन्यासेषु आकारेषु च आगच्छन्ति, भिन्नशीतलनआवश्यकतानां पूर्तये अनुरूपाः भवन्ति । विभिन्नप्रकारस्य अवगमनं भवतः वातावरणस्य कृते समीचीनं प्रतिरूपं चयनं कर्तुं साहाय्यं करिष्यति।

पोर्टेबल एयर कूलर 1 .

पोर्टेबल एयर कूलरः संकुचितः अस्ति तथा च परितः गन्तुं सुलभः भवति, येन ते लघुतः मध्यम-आकारस्य कक्षेषु व्यक्तिगत-उपयोगाय आदर्शाः भवन्ति । ते काण्डैः सह निर्मिताः सन्ति, येन भवन्तः आवश्यकतानुसारं भिन्नक्षेत्रेषु तान् स्थापयितुं शक्नुवन्ति । यदि भवान् अपार्टमेण्ट्-मध्ये निवसति, सीमितं स्थानं धारयति, अथवा शीतलीकरण-समाधानं इच्छति यत् कक्षे कक्षे स्थानान्तरितुं शक्यते, तर्हि पोर्टेबल-वायु-शीतलकाः लचीलतां, सुविधां च प्रदास्यन्ति

नियत वायु कूलर 1 .

स्थिरं वा खिडकी-माउण्टेड् वायुशीतलं वा बृहत्तरक्षेत्राणां वा वाणिज्यिकस्थानानां वा कृते डिजाइनं कृतम् अस्ति । एते शीतलकाः स्थायीस्थाने स्थाप्यन्ते, खिडकीद्वारा वा भित्ति-स्थापितं एककरूपेण वा । स्थिरवायुशीतलकाः अधिकशक्तिशालिनः सन्ति तथा च बृहत्तरस्थानानां कृते अधिकं सुसंगतं शीतलीकरणं प्रददति, येन ते कार्यालयानां, गोदामस्य, अथवा बृहत्तरकक्ष्याणां गृहेषु आदर्शाः भवन्ति

विभिन्न आकार एवं क्षमताएँ

वायुशीतलकाः आकारस्य श्रेणीयां, संकुचितव्यक्तिगत-एकक-तः बृहत्-औद्योगिक-कूलर-पर्यन्तं उपलभ्यन्ते । वायुशीतलस्य शीतलीकरणक्षमता CFM (Cubic Feet per minute) इत्यत्र मापिता भवति, यत् सूचयति यत् शीतलः कियत् वायुः चलितुं शक्नोति तथा च सः कक्षं कियत् प्रभावीरूपेण शीतलं कर्तुं शक्नोति सम्यक् आकारस्य चयनं भवता शीतलं कर्तुं आवश्यकं क्षेत्रं निर्भरं भवति । शय्यागृहस्य वा लघुकार्यालयस्य वा कृते लघु-एककाः पर्याप्ताः भवितुम् अर्हन्ति, यदा तु वास-कक्षेषु वा मुक्त-स्थानेषु वा बृहत्तर-एककानां आवश्यकता भवितुम् अर्हति ।


वायुशीतलकाः कथं कार्यं कुर्वन्ति ?

वायुशीतलकाः वाष्पीकरणशीतलनस्य सिद्धान्तस्य आधारेण कार्यं कुर्वन्ति । यन्त्रं परितः वातावरणात् उष्णवायुम् आकर्षयति, जल-संतृप्तशीतलीकरणपट्टिकाभिः च तत् पारयति । यथा वायुः पट्टिकाभिः गच्छति तथा जलं वाष्पीकरणं करोति, वायुतः तापं अवशोष्य तस्य तापमानं अवतारयति । ततः शीतलतरं वायुः ततः पुनः कक्षे प्रक्षालय्यते ।

वाष्पीकरणप्रक्रिया अत्यन्तं ऊर्जा-कुशलः अस्ति, यत् पारम्परिक-वातानुकूलन-प्रणालीभ्यः अपेक्षया बहु न्यून-विद्युतम् आवश्यकम् अस्ति । वस्तुतः, वायुशीतलकाः वातानुकूलकस्य अपेक्षया ७५% न्यूनशक्तिपर्यन्तं उपयोगं कर्तुं शक्नुवन्ति, येन ते स्वस्य ऊर्जाबिलानि न्यूनीकर्तुं इच्छन्तानाम् आदर्शसमाधानं कुर्वन्ति, तथापि आरामदायकं आन्तरिकवातावरणं आनन्दयन्ति।

वाष्पीकरण शीतलन प्रक्रिया 1 .

शुष्कजलवायुषु वाष्पीकरणशीतलीकरणं सर्वोत्तमरूपेण कार्यं करोति, यत्र वायुः आर्द्रतास्तरः न्यूनः भवति । एतेषु परिस्थितिषु वाष्पीकरणप्रक्रिया शीघ्रं कुशलतया च भवति, येन तापमानस्य लक्ष्यमाणं न्यूनता भवति । शीतलीकरण प्रभावः वायुतले आर्द्रतायाः परिमाणस्य उपरि निर्भरं भवति; वायुः यथा यथा शुष्कः भवति तथा तथा शीतलतरः अधिकः प्रभावी भविष्यति।


एयर कूलर बनाम वातानुकूलक .

जनाः एकं सामान्यं तुलनां कुर्वन्ति यत् जनाः वायुशीतलकानां वातानुकूलकानां च मध्ये सन्ति । उभौ अपि आन्तरिकस्थानानि शीतलं कर्तुं निर्मितौ भवतः, परन्तु ते अत्यन्तं भिन्नरूपेण तत् कुर्वन्ति।

प्रौद्योगिकी एवं प्रदर्शन .

वातानुकूलकाः वायुस्य तापमानं न्यूनीकर्तुं शीतलकचक्रस्य उपयोगं कुर्वन्ति, यस्य संपीडकः, कण्डेंसरः, वाष्पीकरणीयकुण्डलः च आवश्यकः भवति एषा प्रक्रिया वायुं महत्त्वपूर्णतया शीतलं कर्तुं शक्नोति, परितः आर्द्रतास्तरस्य परवाहं विना। परन्तु वातानुकूलकाः पर्याप्तं ऊर्जां उपभोगयन्ति तथा च उच्चविद्युत्व्ययस्य कारणं भवितुम् अर्हन्ति, विशेषतः यदि बहुधा उपयोगः भवति ।

तस्य विपरीतम् वायुशीतलकाः वायुं शीतलं कर्तुं वाष्पीकरणस्य प्राकृतिकप्रक्रियायाः उपयोगं कुर्वन्ति । यद्यपि शीतलीकरणप्रभावः सामान्यतया वातानुकूलकस्य इव नाटकीयः न भवति तथापि वायुशीतलकाः बहु अधिक ऊर्जा-कुशलाः पर्यावरण-अनुकूलाः च भवन्ति ये प्रदेशेषु निवसन्ति तेषां कृते ते उत्तमः विकल्पः भवन्ति यत्र तापमानं अधिकं भवति परन्तु आर्द्रतास्तरः तुल्यकालिकरूपेण न्यूनः भवति।

ऊर्जा उपभोग तुलना 1 .

ऊर्जा-शीतलकानां कृते ऊर्जा-उपभोगस्य विषये महत्त्वपूर्णः लाभः भवति । यद्यपि वातानुकूलकाः बृहत् परिमाणेन विद्युत्-उपयोगं कर्तुं शक्नुवन्ति, येन उच्चतर-उपयोगिता-बिलानि भवन्ति, तथापि वायु-शीतलक-कर्तारः सामान्यतया कार्यं कर्तुं ऊर्जायाः केवलं अंशस्य आवश्यकतां अनुभवन्ति एतेन वायुशीतलकानां कृते उष्णमासानां मध्ये शीतलं भवितुं किफायती-स्थायि-मार्गं अन्विष्यमाणानां कृते वायु-कूलर-क्रीडकानां कृते आदर्शः विकल्पः भवति ।


विभिन्न वातावरण में प्रभावशीलता

शुष्कजलवायुषु वायुशीतलाः सर्वाधिकं प्रभाविणः भवन्ति, यत्र वाष्पीकरणप्रक्रिया द्रुततरं, अधिकदक्षता च भवति । एतेषु वातावरणेषु शीतलतरवायुः प्रायः तत्क्षणमेव अनुभूयते, आरामदायकं आन्तरिकं वातावरणं प्रदाति । परन्तु आर्द्रजलवायुषु वायुशीतलकानां प्रभावशीलता सीमितं भवितुम् अर्हति । यदा वायुः पूर्वमेव आर्द्रतायाः संतृप्तः भवति तदा वाष्पीकरणप्रक्रिया मन्दं भवति, वायुशीतलः च कक्षं तावत् प्रभावीरूपेण न शीतलं कर्तुं शक्नोति ।

शुष्क बनाम आर्द्र जलवायु .

यदि भवान् न्यून-आर्द्रतायुक्ते क्षेत्रे निवसति, यथा दक्षिणपश्चिम-संयुक्तराज्यम्, मध्यपूर्वस्य भागाः, अथवा उत्तराफ्रिका-देशस्य भागाः, वायु-शीतलकाः उत्तमं शीतलीकरण-प्रदर्शनं प्रदास्यन्ति |. अपरं तु यदि भवान् दक्षिणपूर्व एशिया वा तटीयक्षेत्राणि इत्यादिषु आर्द्रप्रदेशे निवसति तर्हि वायुशीतलः शुष्कजलवायुषु इव शीतलीकरणप्रभावं न ददाति

विभिन्न कक्ष आकारों एवं बाहरी सेटिंग्स में प्रदर्शन प्रदर्शन

वायुशीतलाः लघु-अन्तर्गृहेषु तथा बृहत्तरेषु बहिः परिवेशेषु च वायुशीतलाः उत्तमं प्रदर्शनं कुर्वन्ति । अन्तः वातावरणेषु ते शय्यागृहेषु, कार्यालयेषु, वासगृहेषु च व्यक्तिगतशीतलीकरणस्य आदर्शाः सन्ति । बृहत्तरकक्ष्याणां वा मुक्तस्थानानां वा कृते, शीतलवायुः प्रभावीरूपेण प्रसारयितुं अधिकशक्तिशालिनः एककस्य आवश्यकता भवितुम् अर्हति ।

बहिः परिवेशेषु प्रायः आङ्गणेषु, उद्यानेषु, अथवा बहिः आयोजनस्थानेषु वायुशीतलकानां उपयोगः भवति । ते परिवेशस्य तापमानं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति तथा च बहिः क्रियाकलापानाम् कृते अधिकं आरामदायकं वातावरणं निर्मातुं शक्नुवन्ति।


निगमन

सारांशतः, २. वायुशीतलकाः शुष्कजलवायुयुक्तक्षेत्राणां कृते प्रभावी, ऊर्जा-कुशलः, पर्यावरण-अनुकूल-शीतलीकरण-समाधानं च भवन्ति । ते वायुं शीतलं कर्तुं वाष्पीकरणस्य प्राकृतिकप्रक्रियायाः उपयोगं कुर्वन्ति, येन ते पारम्परिकवातानुकूलकानां तुलने बहु अधिकं स्थायिविकल्पं कुर्वन्ति । यद्यपि ते अत्यन्तं उष्ण-आर्द्र-वातावरणेषु वातानुकूलक-सदृशाः शक्तिशालिनः न भवेयुः, तथापि वायु-शीतलकाः ये उष्ण-मासेषु शीतल-स्थापनस्य व्यय-प्रभावी-पर्यावरण-अनुकूल-मार्गं अन्विष्यन्ते तेषां कृते परिपूर्णाः सन्ति

अतः, वायुशीतलकाः वास्तवमेव कार्यं कुर्वन्ति वा ? अत्यन्तम्‌! ते ऊर्जाव्ययस्य उपरि बैंकं न भङ्गयित्वा स्वस्य आन्तरिकसुखं सुधारयितुम् इच्छन्तीनां बहवः व्यक्तिनां व्यवसायानां च कृते उत्तमः विकल्पः अस्ति। यदि भवान् शीतलं भवितुं कुशलं बजट-अनुकूलं च मार्गं अन्विष्यति तर्हि वायु-कूलरः केवलं भवतः कृते सम्यक् समाधानं भवितुम् अर्हति।


विन्डसप्रो विद्युत, मुख्यालयः झोङ्गशान्-नगरे, गुआङ्गडोङ्ग-प्रान्ते,, लघु-घरेलू-उपकरणानाम् प्रमुख-चीनी-निर्मातृरूपेण द्रुतगत्या उद्भूतः अस्ति

सम्पर्क सूचना 1 .

दूरभाष:+86-======
WhatsApp:+852 62206109
ईमेल: = = 1==
add–36 टीम Tongan West Road Dongfeng Town Zhongshan Guangdong चीन(हुआंग गंचु आयरन फैक्टरी शेड दो)

त्वरित लिंक 1 .

त्वरित लिंक उत्पाद 1 .

अस्मान् सम्पर्कयन्तु .
अस्मान् सम्पर्कयन्तु .
प्रतिलिपि अधिकार © 2024 Zhongshan WindsPro विद्युत कं, Ltd. सर्वाधिकार सुरक्षित। साइटमैप समर्थन द्वारा . Leadong.com . गोपनीयता नीति 1 .